E 402-3 Śrāddhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: E 402/3
Title: Śrāddhavidhi
Dimensions: 23.5 x 10.5 cm x 17 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 978
Acc No.:
Remarks:


Reel No. E 402-3 Inventory No. 68337

Title Śrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Devanagari

Material Thyāsaphu

State complete

Size 23.5 x 10.6 cm

Folios 17

Lines per Folio 7–11

Date of Copying SAM (NS) 978

Owner / Deliverer R. B. Kāyastha

Place of Deposit Kathmandu

Accession No. E 8286

Manuscript Features

Instructions are in Newari. There are many grammatical mistakes in Sanskrit due to the influence of Newari. Instructions and subtopics are highlighted.

On the top of first exposure there is written

idaṃ vastraṃ bṛhaspatidaivataṃ rajatasuddhikāṃ (!) candradaivataṃ brāhmaṇāya tubhyam ahaṃ pradade || gopadāna (!) yajamānasya śrīmahāviṣnuprītaye (!) idam annaṃ prajāpatidaivataṃ udakakuṃbhaṃ varuṇadaivataṃ brāhmaṇāya tubhyam ahaṃ saṃpradade || ||

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ || ||

atha śrāddhavidhānaṃ || philāya || po saṃ coya || || pādārgha yāya ||<ref name="ftn1">. These sentences are hightlighted by another ink . It is difficult to read some of them. Some of them are in Newari language. </ref> kāśyapagotrayajamānasya (!) pitarūddeśa (!) sāṃvatsarikaśrāddhanimity arthaṃ kartuṃ śrīsūryāyārghaṃ namaḥ || || (exp. 1b)

End

nāgnidagdhāś cāgnidagdhā, ye vane ca vināśikāḥ || te sarve tṛptim āyāṃtu bhūmau dattatilodakaiḥ || tāhāpasapūjāyāya || varuṇadevatāyai namaḥ || pūrvasa, śrīsūryāya namaḥ || || (exp. 17b)

Colophon

ity ādi thamana mānayayā nāvatakka devatā pūjā yāya || || iti śrāddhavidhiḥ ādarśahīnān mativibhramād vā tvarāllikhitvā khalu me na doṣaṃ ||

śuddhetaraṃ vā yadi śuddham etat vicakṣaṇaiḥ saṃprati śodhanīyaḥ || śubham || saṃvat 978 phālguna śukla 6 roja 7 taddine likhitaṃ saṃpūrṇaṃ || (exp. 17b)

Microfilm Details

Reel No. E 402/3

Date of Filming 18-11-1977

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 09-04-2003

Bibliography


<references/>